MTM A 961-3 Mṛtyuñjayastavarāja and Gaṇapatistotra

Manuscript culture infobox

Filmed in: A 961/3
Title: Mṛtyuñjayastavarāja
Dimensions: 17 x 11 cm x 10 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1241
Remarks:


MTM Reel No. A 961/3

Inventory No. 44245–44246

Title Mṛtyuñjayastavarāja and Gaṇapatistotra

Remarks according to the colophon, ascribed to Parameśvaramahātaṃtra and Nāradapurāṇa

Author

Subject Stota

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu

State complete

Size 17.0 x 10.0 cm

Binding Hole(s)

Folios 10

Lines per Folio 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1241

Manuscript Features

There are two texts in the manuscript: 1. Mṛtyuñjayastavarāja 2. Gaṇapatistotra


Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


oṁ mṛtyunjayāya namaḥ ||


kailāśasyottare śṛṅge śuddhasphaṭikasaṃnibhe ||

tamoguṇavihīne tu jarāmṛtyuvivarjita(!) || 1 ||


sarvārthaṃ saṃpadādhāre saṃvijñānakṛtālaye ||

kṛtāñjaliputo bhūtvā sukhāsīnaṃ sadāsi(!)vam || 2 ||


papra[c]cha praṇato brahmā jānubhyāṃ⟨m⟩ avanīṃgataḥ ||

kenopāyena deveśa cirāyur lomaśo bhavet || 3 || (exp. 2t1–7)


End

eta(!) dvādaśanāmāni triśaṃdhya(!)ya paṭḥen nara[ḥ] ||

na ca vighnabhayaṃ tasya sarvasiddhikaraṃ param || 5 ||


vidyārthī labhate vidyāṃ dhanārthī labhate dhanam ||

putrārthī labhate putrīn(!) mokṣārthī labhate gatim || 6 ||


japed gana(!)patistotraṃ ṣaḍa‥ ‥ phalaṃ labhet ||

samvatsareṇa siddhiṃ ca [[la]]bhate nātra śaṃsayaḥ(!) || 7 ||


aṣṭānāṃ brāhmaṇānāṃ ca likhitvā ya(!) samarpayet ||

tasya vidhyā bhavet sarvāgṇai(!) ‥ ‥ ‥ ‥hataḥ || 8 || (exp. 10b1–7)


«Sub-Colophon»


iti śrīparameśvaramahātaṃtre caturaśitiśā(!)hasre śrīmṛtyuñjayastavarāja samāptaḥ || ❁ || ||○ || śubham || ❁ || sarvatra mattāṃ(!) || ❁ ||(exp. 9b1–3)


Colophon

iti śrīnāradapurāṇe gaṇapatistotraṃ sampūrṇam || ❁ || śubham || ❁ ❁ ❁ ❁ ...❁ ❁ ❁ (exp. 11t1–11b12)

Microfilm Details

Reel No. A 961/3

Date of Filming 11-11-1984

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 13-06-2012

Bibliography